A Review Of bhairav kavach

Wiki Article

 



೨೧

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ ಭೀಷಣಸ್ತಥಾ



सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२॥

कालिका साधने चैव विनियोगः प्रकीर्त्तितः bhairav kavach ॥ ७॥

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।



ॐ ह्रीं बटुकाय सततं सर्वाङ्गं मम सर्वदा ॥



पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page